श्री कृष्णाष्टकम
श्री शंकराचार्यकृतम
भजे व्रजैकमण्डनं समस्त पापखण्डनं स्वभक्त चितरन्नजनं सदैव नन्दनन्दनम।
सुपिच्छ गुच्छमस्तकं सुनदवेणुहस्तकं अनंगरंगसागरं नमामि कृष्णनागरम।।१।।
मनोज गर्वमोचनं विशाललोललोचनं विधूतगोपशोचनं नमामि पद्यलोचनम।
करारविन्दभूधरं सिमतावलोकसुन्दरं महेंद्रमानदारणं नमामि कृष्णवारणम।।२।।
कदम्बसूनकुण्डलं सुचारू गण्डमण्डलं व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम।
यशोदया समोदया सगोपया सनन्दया युतं सुखैकदायकं नमामि गोपनायकम।।३।।
सदैव पादपंकजं मदियमानसे निजं दधानमुतमालकं नमामि नन्दबालकम।
समस्त दोषशोषणं समस्तलोकपोषणं समस्तगोपमानसं नमामि नंद्लालसम।।४।।
भुवोभरावतारकं भवाब्धिकर्णधारकं यशोमतीकिशोरकं नमामि चितचोरकम।
दृगन्तकांत भङ्गिनं सदासदाल सङ्गिनं दिने दिने नवं नवं नमानी नन्द संभवम।।५।।
गुणाकरं सुखाकरं कृपाकरं कृपापरं सुरद्विषत्रिकन्दनं नमामि गोपनन्दनम।
नवीन गोपनागरं नवीनकेलिलंपटँ नमामि मेघसुन्दरं तटितप्रभालसत्पटम।।६।।
समस्तगोपनन्दनं ह्रदंबुजैकमोदनं नमामि कुत्र्जमध्यगं प्रसन्नभनुशोभनम।
निकाम कामदायकं दृगन्तचारुसायकं रसाल वेणुगायकं नमामि कुँजनायकम।।७।।
विदग्धगोपी कामनो मनोज्ञतल्पशायि नं नमामि कुत्र्जकानने प्रवृद्धव्हिरपायिनम।
यदा यदा यथा तथा तथैव कृष्णसत्कथा मया सदैव गियतां तथा कृपा बिधीयताम।।८।।
प्रमाणि काष्टकद्वयं जपत्यधीत्य यः पुमान भवेत्स नंदनंदने भवे भवे सुभक्तिमान।।९।।