शिवमानस पूजा
।। श्री गणेशाय नमः।।
रलै: कल्पितभासनं हिमजलै: स्नानं च दिव्याम्बरं नानारत्न विभूषित मृगमदामोदां कितं चंदनम।।
जाती चंपक बिल्वपत्र रचितं पुष्पं च धूपं तथा। दीपं देव दयानिधे पशुपते हृत्कल्पित गृह्यताम।।१।।
सौवर्णे मणिखंड़रलरचिते पात्रे धृतं पा यसं । भक्ष्मं पंचविधं पयोदधियुतं रंभाफलं पायसम ।
शाकानाम युतं जलं रुचिकरं कर्पूरखंडौ ज्ज्वलं । ताम्बूलं मनसा मया विरचितं भक्तया प्रभो स्वीकुरु।।२।।
छत्रं चामर योर्युगं व्यजनकं चादर्शकं निमलं । वीणाभरिमृदंग काहलकलगीतं च नृत्यं तथा।
साष्टांग प्रणति: स्तुतिर्बहुविधा ह्येतत्समस्तं मया । संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो।।३।।
आत्मा त्वं गिरिजा मति: सहचरा: प्राणा: शरीरं गृहं। पूजा ते विषयोपभोगरचना निद्रा समाधिस्थिति:।
संचार: पदयो: प्रदक्षिणविधि: स्तोत्राणि सर्वा गिरो। यद्यत्कर्म करामि तत्तदखिलं शम्भो तवाराधनम।।४।।
कर चरण कृतं वाक्कायजं कर्मजं या श्रवणनयनजं वा मानसं वाउपराधम्।
विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करणाब्धे श्री महादेव शम्भो।। ५।।
।। इति श्री शिवमानस पूजा सम्पूर्णम ।।
।। जय भोले नाथ ।।